B 193-3 Bālānityārcanavidhi

Manuscript culture infobox

Filmed in: B 193/3
Title: Bālānityārcanavidhi
Dimensions: 14 x 6 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/242
Remarks:


Reel No. B 0193/03

Inventory No. 6101

Title Bālānityārcanavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 29

Lines per Page 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/242

Manuscript Features

from the 18th exposure text is written different hands.


Excerpts

Beginning

❖ oṃ namaḥ śrīguruve (!) nama(ḥ) ||


śrīparadevatāyai namaḥ || prātakṛtya yāya || brāhma muhurtta usthāya saryyāyāṃ padmāsanena ||


svaśirasi guru dhyātvāyet || (!)


prātaḥ śirasi śuklābja(!) dvinetraṃ dvibhujaṃ guruṃ |


varābhakaraṃ śāṃtaṃ smaret tannāmapūrvvakaṃ ||


iti guru dhyātvā || hrīṁ shrīṁ amukānandanātha amukā parāmbā śrīpādukāṃ pūjayāmi || || iti natvā ||


(exp. 3b–4t4)


End

kīrttimukhāya namaḥ || sarvvamūrttaye namaḥ || triyāṃñjaliḥ


|| japaḥ || 3 jusaḥ svāhā || 10 || stotra ||


śivaṃ śivakaraṃ śāṃtaṃ śivātmānaṃ śivirttamaṃ |


śivamārgapranetāraṃ pranamāmi sadāśivaṃ || ||


visajrana || || śubha || || (exp. 31t4–31b4)



«Sub-colophon(s)»


iti vibhūtidhāranavidhiḥ (exp. 10b2)


iti śrīvārānityārcana samātaṃ ||(!) || śubhaṃ || || (exp. 28t2–3)


Microfilm Details

Reel No. B 0193/03

Date of Filming not indicated

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-06-2012

Bibliography